Wednesday, July 12, 2017

Sri Ramakrishna Ashtakam
 by Swami Abhedananda

Vishvasya dhata purushastvamadhyo
Vyaktena rupena tatam tvayedam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 1 ||

विश्वस्य धाता पुरुषस्त्वमाध्यो
व्यक्तेन रूपेण ततम् त्वयेदं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 1 ||

Tvam pasi vishvam srijasi tvameva
Tvamadhidevo vinihansi sarvam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 2 ||

त्वं पासि विश्वं सृजसि त्वमेव
त्वमादिदेवो विनिहन्सि सर्वं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 2 ||

Mayam samashritya karoshi lilam
Bhaktan samudharthum-ananta-murtih |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 3 ||

मायां समाश्रित्य करोषि लीलां
भक्तान समुद्धर्थुम्-अनन्त-मूर्तिः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 3 ||

Vidhritya rupam naravatvaya vai
Vijnapito dharma ihati guhyah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 4 ||

विधृत्य रूपं नरवत्वया वै
विज्ञापितो धर्म इहाति गुह्यः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 4 ||

Tapottha te tyagam-adrishtapurvam
Drishtva namasyanti katham na vijnah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 5 ||

तपोत्थ ते त्यागं- अदृष्टपूर्वं
दृष्ट्वा नमस्यन्ति कथं विज्ञः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 5 ||

Shrutvatra te nama bhavanti bhaktah
Drishtva vayam tvam na tu bhaktayuktah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 6 ||

श्रुत्वात्र ते नाम भवन्ति भक्तः
दृष्ट्वा वयं त्वां न तु भक्तियुक्तः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 6 ||

Satyam vibhum shantamanadirupam
Prasadaye tvam ajanta-shunyam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 7 ||

सत्यं विभुम् शान्तमनादिरूपं
प्रसादये  त्वां अजनन्तशून्यं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 7 ||

Janami tatvam na hi deshikendram
Kim te svarupam kimu bhavajatam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 8 ||

जानामि तत्वं न हि देषिकेन्द्रं
किं ते स्वरूपं किमुम् भावजातं
हे रामकृष्णा त्वयि भक्तिहीने

कृपाकटाक्षं कुरु देव नित्यं || 8 ||

No comments: