Showing posts with label Sri Ramakrishna Ashtakam. Show all posts
Showing posts with label Sri Ramakrishna Ashtakam. Show all posts

Wednesday, July 12, 2017

Sri Ramakrishna Ashtakam
 by Swami Abhedananda

Vishvasya dhata purushastvamadhyo
Vyaktena rupena tatam tvayedam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 1 ||

विश्वस्य धाता पुरुषस्त्वमाध्यो
व्यक्तेन रूपेण ततम् त्वयेदं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 1 ||

Tvam pasi vishvam srijasi tvameva
Tvamadhidevo vinihansi sarvam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 2 ||

त्वं पासि विश्वं सृजसि त्वमेव
त्वमादिदेवो विनिहन्सि सर्वं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 2 ||

Mayam samashritya karoshi lilam
Bhaktan samudharthum-ananta-murtih |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 3 ||

मायां समाश्रित्य करोषि लीलां
भक्तान समुद्धर्थुम्-अनन्त-मूर्तिः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 3 ||

Vidhritya rupam naravatvaya vai
Vijnapito dharma ihati guhyah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 4 ||

विधृत्य रूपं नरवत्वया वै
विज्ञापितो धर्म इहाति गुह्यः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 4 ||

Tapottha te tyagam-adrishtapurvam
Drishtva namasyanti katham na vijnah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 5 ||

तपोत्थ ते त्यागं- अदृष्टपूर्वं
दृष्ट्वा नमस्यन्ति कथं विज्ञः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 5 ||

Shrutvatra te nama bhavanti bhaktah
Drishtva vayam tvam na tu bhaktayuktah |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 6 ||

श्रुत्वात्र ते नाम भवन्ति भक्तः
दृष्ट्वा वयं त्वां न तु भक्तियुक्तः
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 6 ||

Satyam vibhum shantamanadirupam
Prasadaye tvam ajanta-shunyam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 7 ||

सत्यं विभुम् शान्तमनादिरूपं
प्रसादये  त्वां अजनन्तशून्यं
हे रामकृष्णा त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यं || 7 ||

Janami tatvam na hi deshikendram
Kim te svarupam kimu bhavajatam |
He Ramakrishna tvayi bhaktihine
Kripakataksham kuru deva nityam || 8 ||

जानामि तत्वं न हि देषिकेन्द्रं
किं ते स्वरूपं किमुम् भावजातं
हे रामकृष्णा त्वयि भक्तिहीने

कृपाकटाक्षं कुरु देव नित्यं || 8 ||